वांछित मन्त्र चुनें

स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो॑ गच्छतु ते॒ भरा॑य । दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

stotre rāye harir arṣā punāna indram mado gacchatu te bharāya | devair yāhi sarathaṁ rādho acchā yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

स्तो॒त्रे । रा॒ये । हरिः॑ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र॑म् । मदः॑ । ग॒च्छ॒तु॒ । ते॒ । भरा॑य । दे॒वैः । या॒हि॒ । स॒ऽरथ॑म् । राधः॑ । अच्छ॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ९.९७.६

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:6 | अष्टक:7» अध्याय:4» वर्ग:12» मन्त्र:1 | मण्डल:9» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (हरिः) “हरतीति हरिः” जो प्रलयकाल में सब कार्य्यों को अपने में लय कर लेता है, उसका नाम यहाँ हरि है। वह हरि (इन्द्रम्) कर्मयोगी को (पुनानः) पवित्र करता हुआ (अर्ष) आता है और (राये) ऐश्वर्य्य के लिये (स्तोत्रे) यज्ञसम्बन्धी स्तोत्रों में आकर प्राप्त होता है। हे हरि ! (ते) तुम्हारा (मदः) आनन्द (भराय) संग्राम के लिये (गच्छतु) प्राप्त हो और (देवैः) विद्वानों के साथ (याहि) आकर आप हमको प्राप्त हो, (राधः) ऐश्वर्य्य (अच्छ) हमको दें और (यूयम्) आप (स्वस्तिभिः) स्वस्तिवचनों से (नः) हमारी सदा के लिये (पात) रक्षा करें ॥६॥
भावार्थभाषाः - जो परमात्मा प्रलयकाल में सब वस्तुओं का एकमात्र आधार होता हुआ विराजमान है, वह परमात्मा हमको आनन्द प्रदान करे ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (हरिः) प्रलयकाले सर्ववस्तूनामात्मनि संहरणात् हरिः परमात्मा (इन्द्रं) कर्मयोगिनं (पुनानः) पावयन् (अर्ष) आयाति (राये) ऐश्वर्याय (स्तोत्रे) याज्ञिकस्तुतौ समायाति। हे हरे ! (ते, मदः) तवानन्दः (भराय) संग्रामाय (गच्छतु) प्राप्यतां (देवैः) विद्वद्भिः (याहि) प्राप्नोतु मां (राधः, अच्छ) शुभैश्वर्यं च ददातु (यूयम्) भवान् (स्वस्तिभिः) शुभवाग्भिः (सदा) शश्वत् (नः, पात) अस्मान् रक्षतु ॥६॥